Declension table of sarvatraiṣṭubhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sarvatraiṣṭubhaḥ | sarvatraiṣṭubhau | sarvatraiṣṭubhāḥ |
Vocative | sarvatraiṣṭubha | sarvatraiṣṭubhau | sarvatraiṣṭubhāḥ |
Accusative | sarvatraiṣṭubham | sarvatraiṣṭubhau | sarvatraiṣṭubhān |
Instrumental | sarvatraiṣṭubhena | sarvatraiṣṭubhābhyām | sarvatraiṣṭubhaiḥ |
Dative | sarvatraiṣṭubhāya | sarvatraiṣṭubhābhyām | sarvatraiṣṭubhebhyaḥ |
Ablative | sarvatraiṣṭubhāt | sarvatraiṣṭubhābhyām | sarvatraiṣṭubhebhyaḥ |
Genitive | sarvatraiṣṭubhasya | sarvatraiṣṭubhayoḥ | sarvatraiṣṭubhānām |
Locative | sarvatraiṣṭubhe | sarvatraiṣṭubhayoḥ | sarvatraiṣṭubheṣu |