Declension table of ?sarvatraiṣṭubha

Deva

MasculineSingularDualPlural
Nominativesarvatraiṣṭubhaḥ sarvatraiṣṭubhau sarvatraiṣṭubhāḥ
Vocativesarvatraiṣṭubha sarvatraiṣṭubhau sarvatraiṣṭubhāḥ
Accusativesarvatraiṣṭubham sarvatraiṣṭubhau sarvatraiṣṭubhān
Instrumentalsarvatraiṣṭubhena sarvatraiṣṭubhābhyām sarvatraiṣṭubhaiḥ sarvatraiṣṭubhebhiḥ
Dativesarvatraiṣṭubhāya sarvatraiṣṭubhābhyām sarvatraiṣṭubhebhyaḥ
Ablativesarvatraiṣṭubhāt sarvatraiṣṭubhābhyām sarvatraiṣṭubhebhyaḥ
Genitivesarvatraiṣṭubhasya sarvatraiṣṭubhayoḥ sarvatraiṣṭubhānām
Locativesarvatraiṣṭubhe sarvatraiṣṭubhayoḥ sarvatraiṣṭubheṣu

Compound sarvatraiṣṭubha -

Adverb -sarvatraiṣṭubham -sarvatraiṣṭubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria