सुबन्तावली ?सर्वत्रैष्टुभ

Roma

पुमान्एकद्विबहु
प्रथमासर्वत्रैष्टुभः सर्वत्रैष्टुभौ सर्वत्रैष्टुभाः
सम्बोधनम्सर्वत्रैष्टुभ सर्वत्रैष्टुभौ सर्वत्रैष्टुभाः
द्वितीयासर्वत्रैष्टुभम् सर्वत्रैष्टुभौ सर्वत्रैष्टुभान्
तृतीयासर्वत्रैष्टुभेन सर्वत्रैष्टुभाभ्याम् सर्वत्रैष्टुभैः सर्वत्रैष्टुभेभिः
चतुर्थीसर्वत्रैष्टुभाय सर्वत्रैष्टुभाभ्याम् सर्वत्रैष्टुभेभ्यः
पञ्चमीसर्वत्रैष्टुभात् सर्वत्रैष्टुभाभ्याम् सर्वत्रैष्टुभेभ्यः
षष्ठीसर्वत्रैष्टुभस्य सर्वत्रैष्टुभयोः सर्वत्रैष्टुभानाम्
सप्तमीसर्वत्रैष्टुभे सर्वत्रैष्टुभयोः सर्वत्रैष्टुभेषु

समास सर्वत्रैष्टुभ

अव्यय ॰सर्वत्रैष्टुभम् ॰सर्वत्रैष्टुभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria