Declension table of ?sarvatīrthamayī

Deva

FeminineSingularDualPlural
Nominativesarvatīrthamayī sarvatīrthamayyau sarvatīrthamayyaḥ
Vocativesarvatīrthamayi sarvatīrthamayyau sarvatīrthamayyaḥ
Accusativesarvatīrthamayīm sarvatīrthamayyau sarvatīrthamayīḥ
Instrumentalsarvatīrthamayyā sarvatīrthamayībhyām sarvatīrthamayībhiḥ
Dativesarvatīrthamayyai sarvatīrthamayībhyām sarvatīrthamayībhyaḥ
Ablativesarvatīrthamayyāḥ sarvatīrthamayībhyām sarvatīrthamayībhyaḥ
Genitivesarvatīrthamayyāḥ sarvatīrthamayyoḥ sarvatīrthamayīnām
Locativesarvatīrthamayyām sarvatīrthamayyoḥ sarvatīrthamayīṣu

Compound sarvatīrthamayi - sarvatīrthamayī -

Adverb -sarvatīrthamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria