सुबन्तावली ?सर्वतीर्थमयी

Roma

स्त्रीएकद्विबहु
प्रथमासर्वतीर्थमयी सर्वतीर्थमय्यौ सर्वतीर्थमय्यः
सम्बोधनम्सर्वतीर्थमयि सर्वतीर्थमय्यौ सर्वतीर्थमय्यः
द्वितीयासर्वतीर्थमयीम् सर्वतीर्थमय्यौ सर्वतीर्थमयीः
तृतीयासर्वतीर्थमय्या सर्वतीर्थमयीभ्याम् सर्वतीर्थमयीभिः
चतुर्थीसर्वतीर्थमय्यै सर्वतीर्थमयीभ्याम् सर्वतीर्थमयीभ्यः
पञ्चमीसर्वतीर्थमय्याः सर्वतीर्थमयीभ्याम् सर्वतीर्थमयीभ्यः
षष्ठीसर्वतीर्थमय्याः सर्वतीर्थमय्योः सर्वतीर्थमयीनाम्
सप्तमीसर्वतीर्थमय्याम् सर्वतीर्थमय्योः सर्वतीर्थमयीषु

समास सर्वतीर्थमयि सर्वतीर्थमयी

अव्यय ॰सर्वतीर्थमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria