Declension table of sarvatīkṣṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sarvatīkṣṇaḥ | sarvatīkṣṇau | sarvatīkṣṇāḥ |
Vocative | sarvatīkṣṇa | sarvatīkṣṇau | sarvatīkṣṇāḥ |
Accusative | sarvatīkṣṇam | sarvatīkṣṇau | sarvatīkṣṇān |
Instrumental | sarvatīkṣṇena | sarvatīkṣṇābhyām | sarvatīkṣṇaiḥ |
Dative | sarvatīkṣṇāya | sarvatīkṣṇābhyām | sarvatīkṣṇebhyaḥ |
Ablative | sarvatīkṣṇāt | sarvatīkṣṇābhyām | sarvatīkṣṇebhyaḥ |
Genitive | sarvatīkṣṇasya | sarvatīkṣṇayoḥ | sarvatīkṣṇānām |
Locative | sarvatīkṣṇe | sarvatīkṣṇayoḥ | sarvatīkṣṇeṣu |