सुबन्तावली ?सर्वतीक्ष्ण

Roma

पुमान्एकद्विबहु
प्रथमासर्वतीक्ष्णः सर्वतीक्ष्णौ सर्वतीक्ष्णाः
सम्बोधनम्सर्वतीक्ष्ण सर्वतीक्ष्णौ सर्वतीक्ष्णाः
द्वितीयासर्वतीक्ष्णम् सर्वतीक्ष्णौ सर्वतीक्ष्णान्
तृतीयासर्वतीक्ष्णेन सर्वतीक्ष्णाभ्याम् सर्वतीक्ष्णैः सर्वतीक्ष्णेभिः
चतुर्थीसर्वतीक्ष्णाय सर्वतीक्ष्णाभ्याम् सर्वतीक्ष्णेभ्यः
पञ्चमीसर्वतीक्ष्णात् सर्वतीक्ष्णाभ्याम् सर्वतीक्ष्णेभ्यः
षष्ठीसर्वतीक्ष्णस्य सर्वतीक्ष्णयोः सर्वतीक्ष्णानाम्
सप्तमीसर्वतीक्ष्णे सर्वतीक्ष्णयोः सर्वतीक्ष्णेषु

समास सर्वतीक्ष्ण

अव्यय ॰सर्वतीक्ष्णम् ॰सर्वतीक्ष्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria