Declension table of ?sarvatamonuda

Deva

NeuterSingularDualPlural
Nominativesarvatamonudam sarvatamonude sarvatamonudāni
Vocativesarvatamonuda sarvatamonude sarvatamonudāni
Accusativesarvatamonudam sarvatamonude sarvatamonudāni
Instrumentalsarvatamonudena sarvatamonudābhyām sarvatamonudaiḥ
Dativesarvatamonudāya sarvatamonudābhyām sarvatamonudebhyaḥ
Ablativesarvatamonudāt sarvatamonudābhyām sarvatamonudebhyaḥ
Genitivesarvatamonudasya sarvatamonudayoḥ sarvatamonudānām
Locativesarvatamonude sarvatamonudayoḥ sarvatamonudeṣu

Compound sarvatamonuda -

Adverb -sarvatamonudam -sarvatamonudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria