सुबन्तावली ?सर्वतमोनुद

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वतमोनुदम् सर्वतमोनुदे सर्वतमोनुदानि
सम्बोधनम्सर्वतमोनुद सर्वतमोनुदे सर्वतमोनुदानि
द्वितीयासर्वतमोनुदम् सर्वतमोनुदे सर्वतमोनुदानि
तृतीयासर्वतमोनुदेन सर्वतमोनुदाभ्याम् सर्वतमोनुदैः
चतुर्थीसर्वतमोनुदाय सर्वतमोनुदाभ्याम् सर्वतमोनुदेभ्यः
पञ्चमीसर्वतमोनुदात् सर्वतमोनुदाभ्याम् सर्वतमोनुदेभ्यः
षष्ठीसर्वतमोनुदस्य सर्वतमोनुदयोः सर्वतमोनुदानाम्
सप्तमीसर्वतमोनुदे सर्वतमोनुदयोः सर्वतमोनुदेषु

समास सर्वतमोनुद

अव्यय ॰सर्वतमोनुदम् ॰सर्वतमोनुदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria