Declension table of ?sarvasiddhārtha

Deva

MasculineSingularDualPlural
Nominativesarvasiddhārthaḥ sarvasiddhārthau sarvasiddhārthāḥ
Vocativesarvasiddhārtha sarvasiddhārthau sarvasiddhārthāḥ
Accusativesarvasiddhārtham sarvasiddhārthau sarvasiddhārthān
Instrumentalsarvasiddhārthena sarvasiddhārthābhyām sarvasiddhārthaiḥ sarvasiddhārthebhiḥ
Dativesarvasiddhārthāya sarvasiddhārthābhyām sarvasiddhārthebhyaḥ
Ablativesarvasiddhārthāt sarvasiddhārthābhyām sarvasiddhārthebhyaḥ
Genitivesarvasiddhārthasya sarvasiddhārthayoḥ sarvasiddhārthānām
Locativesarvasiddhārthe sarvasiddhārthayoḥ sarvasiddhārtheṣu

Compound sarvasiddhārtha -

Adverb -sarvasiddhārtham -sarvasiddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria