सुबन्तावली ?सर्वसिद्धार्थ

Roma

पुमान्एकद्विबहु
प्रथमासर्वसिद्धार्थः सर्वसिद्धार्थौ सर्वसिद्धार्थाः
सम्बोधनम्सर्वसिद्धार्थ सर्वसिद्धार्थौ सर्वसिद्धार्थाः
द्वितीयासर्वसिद्धार्थम् सर्वसिद्धार्थौ सर्वसिद्धार्थान्
तृतीयासर्वसिद्धार्थेन सर्वसिद्धार्थाभ्याम् सर्वसिद्धार्थैः सर्वसिद्धार्थेभिः
चतुर्थीसर्वसिद्धार्थाय सर्वसिद्धार्थाभ्याम् सर्वसिद्धार्थेभ्यः
पञ्चमीसर्वसिद्धार्थात् सर्वसिद्धार्थाभ्याम् सर्वसिद्धार्थेभ्यः
षष्ठीसर्वसिद्धार्थस्य सर्वसिद्धार्थयोः सर्वसिद्धार्थानाम्
सप्तमीसर्वसिद्धार्थे सर्वसिद्धार्थयोः सर्वसिद्धार्थेषु

समास सर्वसिद्धार्थ

अव्यय ॰सर्वसिद्धार्थम् ॰सर्वसिद्धार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria