Declension table of ?sarvasattvapriyadarśana

Deva

MasculineSingularDualPlural
Nominativesarvasattvapriyadarśanaḥ sarvasattvapriyadarśanau sarvasattvapriyadarśanāḥ
Vocativesarvasattvapriyadarśana sarvasattvapriyadarśanau sarvasattvapriyadarśanāḥ
Accusativesarvasattvapriyadarśanam sarvasattvapriyadarśanau sarvasattvapriyadarśanān
Instrumentalsarvasattvapriyadarśanena sarvasattvapriyadarśanābhyām sarvasattvapriyadarśanaiḥ sarvasattvapriyadarśanebhiḥ
Dativesarvasattvapriyadarśanāya sarvasattvapriyadarśanābhyām sarvasattvapriyadarśanebhyaḥ
Ablativesarvasattvapriyadarśanāt sarvasattvapriyadarśanābhyām sarvasattvapriyadarśanebhyaḥ
Genitivesarvasattvapriyadarśanasya sarvasattvapriyadarśanayoḥ sarvasattvapriyadarśanānām
Locativesarvasattvapriyadarśane sarvasattvapriyadarśanayoḥ sarvasattvapriyadarśaneṣu

Compound sarvasattvapriyadarśana -

Adverb -sarvasattvapriyadarśanam -sarvasattvapriyadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria