सुबन्तावली ?सर्वसत्त्वप्रियदर्शन

Roma

पुमान्एकद्विबहु
प्रथमासर्वसत्त्वप्रियदर्शनः सर्वसत्त्वप्रियदर्शनौ सर्वसत्त्वप्रियदर्शनाः
सम्बोधनम्सर्वसत्त्वप्रियदर्शन सर्वसत्त्वप्रियदर्शनौ सर्वसत्त्वप्रियदर्शनाः
द्वितीयासर्वसत्त्वप्रियदर्शनम् सर्वसत्त्वप्रियदर्शनौ सर्वसत्त्वप्रियदर्शनान्
तृतीयासर्वसत्त्वप्रियदर्शनेन सर्वसत्त्वप्रियदर्शनाभ्याम् सर्वसत्त्वप्रियदर्शनैः सर्वसत्त्वप्रियदर्शनेभिः
चतुर्थीसर्वसत्त्वप्रियदर्शनाय सर्वसत्त्वप्रियदर्शनाभ्याम् सर्वसत्त्वप्रियदर्शनेभ्यः
पञ्चमीसर्वसत्त्वप्रियदर्शनात् सर्वसत्त्वप्रियदर्शनाभ्याम् सर्वसत्त्वप्रियदर्शनेभ्यः
षष्ठीसर्वसत्त्वप्रियदर्शनस्य सर्वसत्त्वप्रियदर्शनयोः सर्वसत्त्वप्रियदर्शनानाम्
सप्तमीसर्वसत्त्वप्रियदर्शने सर्वसत्त्वप्रियदर्शनयोः सर्वसत्त्वप्रियदर्शनेषु

समास सर्वसत्त्वप्रियदर्शन

अव्यय ॰सर्वसत्त्वप्रियदर्शनम् ॰सर्वसत्त्वप्रियदर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria