Declension table of ?sarvasampannasasya

Deva

MasculineSingularDualPlural
Nominativesarvasampannasasyaḥ sarvasampannasasyau sarvasampannasasyāḥ
Vocativesarvasampannasasya sarvasampannasasyau sarvasampannasasyāḥ
Accusativesarvasampannasasyam sarvasampannasasyau sarvasampannasasyān
Instrumentalsarvasampannasasyena sarvasampannasasyābhyām sarvasampannasasyaiḥ sarvasampannasasyebhiḥ
Dativesarvasampannasasyāya sarvasampannasasyābhyām sarvasampannasasyebhyaḥ
Ablativesarvasampannasasyāt sarvasampannasasyābhyām sarvasampannasasyebhyaḥ
Genitivesarvasampannasasyasya sarvasampannasasyayoḥ sarvasampannasasyānām
Locativesarvasampannasasye sarvasampannasasyayoḥ sarvasampannasasyeṣu

Compound sarvasampannasasya -

Adverb -sarvasampannasasyam -sarvasampannasasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria