सुबन्तावली ?सर्वसम्पन्नसस्य

Roma

पुमान्एकद्विबहु
प्रथमासर्वसम्पन्नसस्यः सर्वसम्पन्नसस्यौ सर्वसम्पन्नसस्याः
सम्बोधनम्सर्वसम्पन्नसस्य सर्वसम्पन्नसस्यौ सर्वसम्पन्नसस्याः
द्वितीयासर्वसम्पन्नसस्यम् सर्वसम्पन्नसस्यौ सर्वसम्पन्नसस्यान्
तृतीयासर्वसम्पन्नसस्येन सर्वसम्पन्नसस्याभ्याम् सर्वसम्पन्नसस्यैः सर्वसम्पन्नसस्येभिः
चतुर्थीसर्वसम्पन्नसस्याय सर्वसम्पन्नसस्याभ्याम् सर्वसम्पन्नसस्येभ्यः
पञ्चमीसर्वसम्पन्नसस्यात् सर्वसम्पन्नसस्याभ्याम् सर्वसम्पन्नसस्येभ्यः
षष्ठीसर्वसम्पन्नसस्यस्य सर्वसम्पन्नसस्ययोः सर्वसम्पन्नसस्यानाम्
सप्तमीसर्वसम्पन्नसस्ये सर्वसम्पन्नसस्ययोः सर्वसम्पन्नसस्येषु

समास सर्वसम्पन्नसस्य

अव्यय ॰सर्वसम्पन्नसस्यम् ॰सर्वसम्पन्नसस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria