Declension table of ?sarvasamāhara

Deva

MasculineSingularDualPlural
Nominativesarvasamāharaḥ sarvasamāharau sarvasamāharāḥ
Vocativesarvasamāhara sarvasamāharau sarvasamāharāḥ
Accusativesarvasamāharam sarvasamāharau sarvasamāharān
Instrumentalsarvasamāhareṇa sarvasamāharābhyām sarvasamāharaiḥ sarvasamāharebhiḥ
Dativesarvasamāharāya sarvasamāharābhyām sarvasamāharebhyaḥ
Ablativesarvasamāharāt sarvasamāharābhyām sarvasamāharebhyaḥ
Genitivesarvasamāharasya sarvasamāharayoḥ sarvasamāharāṇām
Locativesarvasamāhare sarvasamāharayoḥ sarvasamāhareṣu

Compound sarvasamāhara -

Adverb -sarvasamāharam -sarvasamāharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria