सुबन्तावली ?सर्वसमाहर

Roma

पुमान्एकद्विबहु
प्रथमासर्वसमाहरः सर्वसमाहरौ सर्वसमाहराः
सम्बोधनम्सर्वसमाहर सर्वसमाहरौ सर्वसमाहराः
द्वितीयासर्वसमाहरम् सर्वसमाहरौ सर्वसमाहरान्
तृतीयासर्वसमाहरेण सर्वसमाहराभ्याम् सर्वसमाहरैः सर्वसमाहरेभिः
चतुर्थीसर्वसमाहराय सर्वसमाहराभ्याम् सर्वसमाहरेभ्यः
पञ्चमीसर्वसमाहरात् सर्वसमाहराभ्याम् सर्वसमाहरेभ्यः
षष्ठीसर्वसमाहरस्य सर्वसमाहरयोः सर्वसमाहराणाम्
सप्तमीसर्वसमाहरे सर्वसमाहरयोः सर्वसमाहरेषु

समास सर्वसमाहर

अव्यय ॰सर्वसमाहरम् ॰सर्वसमाहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria