Declension table of ?sarvasaṅgā

Deva

FeminineSingularDualPlural
Nominativesarvasaṅgā sarvasaṅge sarvasaṅgāḥ
Vocativesarvasaṅge sarvasaṅge sarvasaṅgāḥ
Accusativesarvasaṅgām sarvasaṅge sarvasaṅgāḥ
Instrumentalsarvasaṅgayā sarvasaṅgābhyām sarvasaṅgābhiḥ
Dativesarvasaṅgāyai sarvasaṅgābhyām sarvasaṅgābhyaḥ
Ablativesarvasaṅgāyāḥ sarvasaṅgābhyām sarvasaṅgābhyaḥ
Genitivesarvasaṅgāyāḥ sarvasaṅgayoḥ sarvasaṅgānām
Locativesarvasaṅgāyām sarvasaṅgayoḥ sarvasaṅgāsu

Adverb -sarvasaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria