सुबन्तावली ?सर्वसङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमासर्वसङ्गा सर्वसङ्गे सर्वसङ्गाः
सम्बोधनम्सर्वसङ्गे सर्वसङ्गे सर्वसङ्गाः
द्वितीयासर्वसङ्गाम् सर्वसङ्गे सर्वसङ्गाः
तृतीयासर्वसङ्गया सर्वसङ्गाभ्याम् सर्वसङ्गाभिः
चतुर्थीसर्वसङ्गायै सर्वसङ्गाभ्याम् सर्वसङ्गाभ्यः
पञ्चमीसर्वसङ्गायाः सर्वसङ्गाभ्याम् सर्वसङ्गाभ्यः
षष्ठीसर्वसङ्गायाः सर्वसङ्गयोः सर्वसङ्गानाम्
सप्तमीसर्वसङ्गायाम् सर्वसङ्गयोः सर्वसङ्गासु

अव्यय ॰सर्वसङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria