Declension table of ?sarvarodhavirodhasampraśamana

Deva

MasculineSingularDualPlural
Nominativesarvarodhavirodhasampraśamanaḥ sarvarodhavirodhasampraśamanau sarvarodhavirodhasampraśamanāḥ
Vocativesarvarodhavirodhasampraśamana sarvarodhavirodhasampraśamanau sarvarodhavirodhasampraśamanāḥ
Accusativesarvarodhavirodhasampraśamanam sarvarodhavirodhasampraśamanau sarvarodhavirodhasampraśamanān
Instrumentalsarvarodhavirodhasampraśamanena sarvarodhavirodhasampraśamanābhyām sarvarodhavirodhasampraśamanaiḥ sarvarodhavirodhasampraśamanebhiḥ
Dativesarvarodhavirodhasampraśamanāya sarvarodhavirodhasampraśamanābhyām sarvarodhavirodhasampraśamanebhyaḥ
Ablativesarvarodhavirodhasampraśamanāt sarvarodhavirodhasampraśamanābhyām sarvarodhavirodhasampraśamanebhyaḥ
Genitivesarvarodhavirodhasampraśamanasya sarvarodhavirodhasampraśamanayoḥ sarvarodhavirodhasampraśamanānām
Locativesarvarodhavirodhasampraśamane sarvarodhavirodhasampraśamanayoḥ sarvarodhavirodhasampraśamaneṣu

Compound sarvarodhavirodhasampraśamana -

Adverb -sarvarodhavirodhasampraśamanam -sarvarodhavirodhasampraśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria