सुबन्तावली ?सर्वरोधविरोधसम्प्रशमन

Roma

पुमान्एकद्विबहु
प्रथमासर्वरोधविरोधसम्प्रशमनः सर्वरोधविरोधसम्प्रशमनौ सर्वरोधविरोधसम्प्रशमनाः
सम्बोधनम्सर्वरोधविरोधसम्प्रशमन सर्वरोधविरोधसम्प्रशमनौ सर्वरोधविरोधसम्प्रशमनाः
द्वितीयासर्वरोधविरोधसम्प्रशमनम् सर्वरोधविरोधसम्प्रशमनौ सर्वरोधविरोधसम्प्रशमनान्
तृतीयासर्वरोधविरोधसम्प्रशमनेन सर्वरोधविरोधसम्प्रशमनाभ्याम् सर्वरोधविरोधसम्प्रशमनैः सर्वरोधविरोधसम्प्रशमनेभिः
चतुर्थीसर्वरोधविरोधसम्प्रशमनाय सर्वरोधविरोधसम्प्रशमनाभ्याम् सर्वरोधविरोधसम्प्रशमनेभ्यः
पञ्चमीसर्वरोधविरोधसम्प्रशमनात् सर्वरोधविरोधसम्प्रशमनाभ्याम् सर्वरोधविरोधसम्प्रशमनेभ्यः
षष्ठीसर्वरोधविरोधसम्प्रशमनस्य सर्वरोधविरोधसम्प्रशमनयोः सर्वरोधविरोधसम्प्रशमनानाम्
सप्तमीसर्वरोधविरोधसम्प्रशमने सर्वरोधविरोधसम्प्रशमनयोः सर्वरोधविरोधसम्प्रशमनेषु

समास सर्वरोधविरोधसम्प्रशमन

अव्यय ॰सर्वरोधविरोधसम्प्रशमनम् ॰सर्वरोधविरोधसम्प्रशमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria