Declension table of ?sarvaprāyaścittyā

Deva

FeminineSingularDualPlural
Nominativesarvaprāyaścittyā sarvaprāyaścittye sarvaprāyaścittyāḥ
Vocativesarvaprāyaścittye sarvaprāyaścittye sarvaprāyaścittyāḥ
Accusativesarvaprāyaścittyām sarvaprāyaścittye sarvaprāyaścittyāḥ
Instrumentalsarvaprāyaścittyayā sarvaprāyaścittyābhyām sarvaprāyaścittyābhiḥ
Dativesarvaprāyaścittyāyai sarvaprāyaścittyābhyām sarvaprāyaścittyābhyaḥ
Ablativesarvaprāyaścittyāyāḥ sarvaprāyaścittyābhyām sarvaprāyaścittyābhyaḥ
Genitivesarvaprāyaścittyāyāḥ sarvaprāyaścittyayoḥ sarvaprāyaścittyānām
Locativesarvaprāyaścittyāyām sarvaprāyaścittyayoḥ sarvaprāyaścittyāsu

Adverb -sarvaprāyaścittyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria