सुबन्तावली ?सर्वप्रायश्चित्त्या

Roma

स्त्रीएकद्विबहु
प्रथमासर्वप्रायश्चित्त्या सर्वप्रायश्चित्त्ये सर्वप्रायश्चित्त्याः
सम्बोधनम्सर्वप्रायश्चित्त्ये सर्वप्रायश्चित्त्ये सर्वप्रायश्चित्त्याः
द्वितीयासर्वप्रायश्चित्त्याम् सर्वप्रायश्चित्त्ये सर्वप्रायश्चित्त्याः
तृतीयासर्वप्रायश्चित्त्यया सर्वप्रायश्चित्त्याभ्याम् सर्वप्रायश्चित्त्याभिः
चतुर्थीसर्वप्रायश्चित्त्यायै सर्वप्रायश्चित्त्याभ्याम् सर्वप्रायश्चित्त्याभ्यः
पञ्चमीसर्वप्रायश्चित्त्यायाः सर्वप्रायश्चित्त्याभ्याम् सर्वप्रायश्चित्त्याभ्यः
षष्ठीसर्वप्रायश्चित्त्यायाः सर्वप्रायश्चित्त्ययोः सर्वप्रायश्चित्त्यानाम्
सप्तमीसर्वप्रायश्चित्त्यायाम् सर्वप्रायश्चित्त्ययोः सर्वप्रायश्चित्त्यासु

अव्यय ॰सर्वप्रायश्चित्त्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria