Declension table of ?sarvaprāyaścittya

Deva

NeuterSingularDualPlural
Nominativesarvaprāyaścittyam sarvaprāyaścittye sarvaprāyaścittyāni
Vocativesarvaprāyaścittya sarvaprāyaścittye sarvaprāyaścittyāni
Accusativesarvaprāyaścittyam sarvaprāyaścittye sarvaprāyaścittyāni
Instrumentalsarvaprāyaścittyena sarvaprāyaścittyābhyām sarvaprāyaścittyaiḥ
Dativesarvaprāyaścittyāya sarvaprāyaścittyābhyām sarvaprāyaścittyebhyaḥ
Ablativesarvaprāyaścittyāt sarvaprāyaścittyābhyām sarvaprāyaścittyebhyaḥ
Genitivesarvaprāyaścittyasya sarvaprāyaścittyayoḥ sarvaprāyaścittyānām
Locativesarvaprāyaścittye sarvaprāyaścittyayoḥ sarvaprāyaścittyeṣu

Compound sarvaprāyaścittya -

Adverb -sarvaprāyaścittyam -sarvaprāyaścittyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria