सुबन्तावली ?सर्वप्रायश्चित्त्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वप्रायश्चित्त्यम् सर्वप्रायश्चित्त्ये सर्वप्रायश्चित्त्यानि
सम्बोधनम्सर्वप्रायश्चित्त्य सर्वप्रायश्चित्त्ये सर्वप्रायश्चित्त्यानि
द्वितीयासर्वप्रायश्चित्त्यम् सर्वप्रायश्चित्त्ये सर्वप्रायश्चित्त्यानि
तृतीयासर्वप्रायश्चित्त्येन सर्वप्रायश्चित्त्याभ्याम् सर्वप्रायश्चित्त्यैः
चतुर्थीसर्वप्रायश्चित्त्याय सर्वप्रायश्चित्त्याभ्याम् सर्वप्रायश्चित्त्येभ्यः
पञ्चमीसर्वप्रायश्चित्त्यात् सर्वप्रायश्चित्त्याभ्याम् सर्वप्रायश्चित्त्येभ्यः
षष्ठीसर्वप्रायश्चित्त्यस्य सर्वप्रायश्चित्त्ययोः सर्वप्रायश्चित्त्यानाम्
सप्तमीसर्वप्रायश्चित्त्ये सर्वप्रायश्चित्त्ययोः सर्वप्रायश्चित्त्येषु

समास सर्वप्रायश्चित्त्य

अव्यय ॰सर्वप्रायश्चित्त्यम् ॰सर्वप्रायश्चित्त्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria