Declension table of sarvaprāyaścittaprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sarvaprāyaścittaprayogaḥ | sarvaprāyaścittaprayogau | sarvaprāyaścittaprayogāḥ |
Vocative | sarvaprāyaścittaprayoga | sarvaprāyaścittaprayogau | sarvaprāyaścittaprayogāḥ |
Accusative | sarvaprāyaścittaprayogam | sarvaprāyaścittaprayogau | sarvaprāyaścittaprayogān |
Instrumental | sarvaprāyaścittaprayogeṇa | sarvaprāyaścittaprayogābhyām | sarvaprāyaścittaprayogaiḥ |
Dative | sarvaprāyaścittaprayogāya | sarvaprāyaścittaprayogābhyām | sarvaprāyaścittaprayogebhyaḥ |
Ablative | sarvaprāyaścittaprayogāt | sarvaprāyaścittaprayogābhyām | sarvaprāyaścittaprayogebhyaḥ |
Genitive | sarvaprāyaścittaprayogasya | sarvaprāyaścittaprayogayoḥ | sarvaprāyaścittaprayogāṇām |
Locative | sarvaprāyaścittaprayoge | sarvaprāyaścittaprayogayoḥ | sarvaprāyaścittaprayogeṣu |