Declension table of ?sarvaprāyaścittaprayoga

Deva

MasculineSingularDualPlural
Nominativesarvaprāyaścittaprayogaḥ sarvaprāyaścittaprayogau sarvaprāyaścittaprayogāḥ
Vocativesarvaprāyaścittaprayoga sarvaprāyaścittaprayogau sarvaprāyaścittaprayogāḥ
Accusativesarvaprāyaścittaprayogam sarvaprāyaścittaprayogau sarvaprāyaścittaprayogān
Instrumentalsarvaprāyaścittaprayogeṇa sarvaprāyaścittaprayogābhyām sarvaprāyaścittaprayogaiḥ sarvaprāyaścittaprayogebhiḥ
Dativesarvaprāyaścittaprayogāya sarvaprāyaścittaprayogābhyām sarvaprāyaścittaprayogebhyaḥ
Ablativesarvaprāyaścittaprayogāt sarvaprāyaścittaprayogābhyām sarvaprāyaścittaprayogebhyaḥ
Genitivesarvaprāyaścittaprayogasya sarvaprāyaścittaprayogayoḥ sarvaprāyaścittaprayogāṇām
Locativesarvaprāyaścittaprayoge sarvaprāyaścittaprayogayoḥ sarvaprāyaścittaprayogeṣu

Compound sarvaprāyaścittaprayoga -

Adverb -sarvaprāyaścittaprayogam -sarvaprāyaścittaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria