सुबन्तावली ?सर्वप्रायश्चित्तप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमासर्वप्रायश्चित्तप्रयोगः सर्वप्रायश्चित्तप्रयोगौ सर्वप्रायश्चित्तप्रयोगाः
सम्बोधनम्सर्वप्रायश्चित्तप्रयोग सर्वप्रायश्चित्तप्रयोगौ सर्वप्रायश्चित्तप्रयोगाः
द्वितीयासर्वप्रायश्चित्तप्रयोगम् सर्वप्रायश्चित्तप्रयोगौ सर्वप्रायश्चित्तप्रयोगान्
तृतीयासर्वप्रायश्चित्तप्रयोगेण सर्वप्रायश्चित्तप्रयोगाभ्याम् सर्वप्रायश्चित्तप्रयोगैः सर्वप्रायश्चित्तप्रयोगेभिः
चतुर्थीसर्वप्रायश्चित्तप्रयोगाय सर्वप्रायश्चित्तप्रयोगाभ्याम् सर्वप्रायश्चित्तप्रयोगेभ्यः
पञ्चमीसर्वप्रायश्चित्तप्रयोगात् सर्वप्रायश्चित्तप्रयोगाभ्याम् सर्वप्रायश्चित्तप्रयोगेभ्यः
षष्ठीसर्वप्रायश्चित्तप्रयोगस्य सर्वप्रायश्चित्तप्रयोगयोः सर्वप्रायश्चित्तप्रयोगाणाम्
सप्तमीसर्वप्रायश्चित्तप्रयोगे सर्वप्रायश्चित्तप्रयोगयोः सर्वप्रायश्चित्तप्रयोगेषु

समास सर्वप्रायश्चित्तप्रयोग

अव्यय ॰सर्वप्रायश्चित्तप्रयोगम् ॰सर्वप्रायश्चित्तप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria