Declension table of ?sarvapatha

Deva

MasculineSingularDualPlural
Nominativesarvapathaḥ sarvapathau sarvapathāḥ
Vocativesarvapatha sarvapathau sarvapathāḥ
Accusativesarvapatham sarvapathau sarvapathān
Instrumentalsarvapathena sarvapathābhyām sarvapathaiḥ sarvapathebhiḥ
Dativesarvapathāya sarvapathābhyām sarvapathebhyaḥ
Ablativesarvapathāt sarvapathābhyām sarvapathebhyaḥ
Genitivesarvapathasya sarvapathayoḥ sarvapathānām
Locativesarvapathe sarvapathayoḥ sarvapatheṣu

Compound sarvapatha -

Adverb -sarvapatham -sarvapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria