सुबन्तावली ?सर्वपथ

Roma

पुमान्एकद्विबहु
प्रथमासर्वपथः सर्वपथौ सर्वपथाः
सम्बोधनम्सर्वपथ सर्वपथौ सर्वपथाः
द्वितीयासर्वपथम् सर्वपथौ सर्वपथान्
तृतीयासर्वपथेन सर्वपथाभ्याम् सर्वपथैः सर्वपथेभिः
चतुर्थीसर्वपथाय सर्वपथाभ्याम् सर्वपथेभ्यः
पञ्चमीसर्वपथात् सर्वपथाभ्याम् सर्वपथेभ्यः
षष्ठीसर्वपथस्य सर्वपथयोः सर्वपथानाम्
सप्तमीसर्वपथे सर्वपथयोः सर्वपथेषु

समास सर्वपथ

अव्यय ॰सर्वपथम् ॰सर्वपथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria