Declension table of ?sarvamanorama

Deva

MasculineSingularDualPlural
Nominativesarvamanoramaḥ sarvamanoramau sarvamanoramāḥ
Vocativesarvamanorama sarvamanoramau sarvamanoramāḥ
Accusativesarvamanoramam sarvamanoramau sarvamanoramān
Instrumentalsarvamanorameṇa sarvamanoramābhyām sarvamanoramaiḥ sarvamanoramebhiḥ
Dativesarvamanoramāya sarvamanoramābhyām sarvamanoramebhyaḥ
Ablativesarvamanoramāt sarvamanoramābhyām sarvamanoramebhyaḥ
Genitivesarvamanoramasya sarvamanoramayoḥ sarvamanoramāṇām
Locativesarvamanorame sarvamanoramayoḥ sarvamanorameṣu

Compound sarvamanorama -

Adverb -sarvamanoramam -sarvamanoramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria