सुबन्तावली ?सर्वमनोरम

Roma

पुमान्एकद्विबहु
प्रथमासर्वमनोरमः सर्वमनोरमौ सर्वमनोरमाः
सम्बोधनम्सर्वमनोरम सर्वमनोरमौ सर्वमनोरमाः
द्वितीयासर्वमनोरमम् सर्वमनोरमौ सर्वमनोरमान्
तृतीयासर्वमनोरमेण सर्वमनोरमाभ्याम् सर्वमनोरमैः सर्वमनोरमेभिः
चतुर्थीसर्वमनोरमाय सर्वमनोरमाभ्याम् सर्वमनोरमेभ्यः
पञ्चमीसर्वमनोरमात् सर्वमनोरमाभ्याम् सर्वमनोरमेभ्यः
षष्ठीसर्वमनोरमस्य सर्वमनोरमयोः सर्वमनोरमाणाम्
सप्तमीसर्वमनोरमे सर्वमनोरमयोः सर्वमनोरमेषु

समास सर्वमनोरम

अव्यय ॰सर्वमनोरमम् ॰सर्वमनोरमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria