Declension table of ?sarvaluṇṭāka

Deva

MasculineSingularDualPlural
Nominativesarvaluṇṭākaḥ sarvaluṇṭākau sarvaluṇṭākāḥ
Vocativesarvaluṇṭāka sarvaluṇṭākau sarvaluṇṭākāḥ
Accusativesarvaluṇṭākam sarvaluṇṭākau sarvaluṇṭākān
Instrumentalsarvaluṇṭākena sarvaluṇṭākābhyām sarvaluṇṭākaiḥ sarvaluṇṭākebhiḥ
Dativesarvaluṇṭākāya sarvaluṇṭākābhyām sarvaluṇṭākebhyaḥ
Ablativesarvaluṇṭākāt sarvaluṇṭākābhyām sarvaluṇṭākebhyaḥ
Genitivesarvaluṇṭākasya sarvaluṇṭākayoḥ sarvaluṇṭākānām
Locativesarvaluṇṭāke sarvaluṇṭākayoḥ sarvaluṇṭākeṣu

Compound sarvaluṇṭāka -

Adverb -sarvaluṇṭākam -sarvaluṇṭākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria