सुबन्तावली ?सर्वलुण्टाक

Roma

पुमान्एकद्विबहु
प्रथमासर्वलुण्टाकः सर्वलुण्टाकौ सर्वलुण्टाकाः
सम्बोधनम्सर्वलुण्टाक सर्वलुण्टाकौ सर्वलुण्टाकाः
द्वितीयासर्वलुण्टाकम् सर्वलुण्टाकौ सर्वलुण्टाकान्
तृतीयासर्वलुण्टाकेन सर्वलुण्टाकाभ्याम् सर्वलुण्टाकैः सर्वलुण्टाकेभिः
चतुर्थीसर्वलुण्टाकाय सर्वलुण्टाकाभ्याम् सर्वलुण्टाकेभ्यः
पञ्चमीसर्वलुण्टाकात् सर्वलुण्टाकाभ्याम् सर्वलुण्टाकेभ्यः
षष्ठीसर्वलुण्टाकस्य सर्वलुण्टाकयोः सर्वलुण्टाकानाम्
सप्तमीसर्वलुण्टाके सर्वलुण्टाकयोः सर्वलुण्टाकेषु

समास सर्वलुण्टाक

अव्यय ॰सर्वलुण्टाकम् ॰सर्वलुण्टाकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria