Declension table of ?sarvalokabhayaṅkarā

Deva

FeminineSingularDualPlural
Nominativesarvalokabhayaṅkarā sarvalokabhayaṅkare sarvalokabhayaṅkarāḥ
Vocativesarvalokabhayaṅkare sarvalokabhayaṅkare sarvalokabhayaṅkarāḥ
Accusativesarvalokabhayaṅkarām sarvalokabhayaṅkare sarvalokabhayaṅkarāḥ
Instrumentalsarvalokabhayaṅkarayā sarvalokabhayaṅkarābhyām sarvalokabhayaṅkarābhiḥ
Dativesarvalokabhayaṅkarāyai sarvalokabhayaṅkarābhyām sarvalokabhayaṅkarābhyaḥ
Ablativesarvalokabhayaṅkarāyāḥ sarvalokabhayaṅkarābhyām sarvalokabhayaṅkarābhyaḥ
Genitivesarvalokabhayaṅkarāyāḥ sarvalokabhayaṅkarayoḥ sarvalokabhayaṅkarāṇām
Locativesarvalokabhayaṅkarāyām sarvalokabhayaṅkarayoḥ sarvalokabhayaṅkarāsu

Adverb -sarvalokabhayaṅkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria