सुबन्तावली ?सर्वलोकभयङ्करा

Roma

स्त्रीएकद्विबहु
प्रथमासर्वलोकभयङ्करा सर्वलोकभयङ्करे सर्वलोकभयङ्कराः
सम्बोधनम्सर्वलोकभयङ्करे सर्वलोकभयङ्करे सर्वलोकभयङ्कराः
द्वितीयासर्वलोकभयङ्कराम् सर्वलोकभयङ्करे सर्वलोकभयङ्कराः
तृतीयासर्वलोकभयङ्करया सर्वलोकभयङ्कराभ्याम् सर्वलोकभयङ्कराभिः
चतुर्थीसर्वलोकभयङ्करायै सर्वलोकभयङ्कराभ्याम् सर्वलोकभयङ्कराभ्यः
पञ्चमीसर्वलोकभयङ्करायाः सर्वलोकभयङ्कराभ्याम् सर्वलोकभयङ्कराभ्यः
षष्ठीसर्वलोकभयङ्करायाः सर्वलोकभयङ्करयोः सर्वलोकभयङ्कराणाम्
सप्तमीसर्वलोकभयङ्करायाम् सर्वलोकभयङ्करयोः सर्वलोकभयङ्करासु

अव्यय ॰सर्वलोकभयङ्करम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria