Declension table of ?sarvaliṅgasannyāsa

Deva

MasculineSingularDualPlural
Nominativesarvaliṅgasannyāsaḥ sarvaliṅgasannyāsau sarvaliṅgasannyāsāḥ
Vocativesarvaliṅgasannyāsa sarvaliṅgasannyāsau sarvaliṅgasannyāsāḥ
Accusativesarvaliṅgasannyāsam sarvaliṅgasannyāsau sarvaliṅgasannyāsān
Instrumentalsarvaliṅgasannyāsena sarvaliṅgasannyāsābhyām sarvaliṅgasannyāsaiḥ sarvaliṅgasannyāsebhiḥ
Dativesarvaliṅgasannyāsāya sarvaliṅgasannyāsābhyām sarvaliṅgasannyāsebhyaḥ
Ablativesarvaliṅgasannyāsāt sarvaliṅgasannyāsābhyām sarvaliṅgasannyāsebhyaḥ
Genitivesarvaliṅgasannyāsasya sarvaliṅgasannyāsayoḥ sarvaliṅgasannyāsānām
Locativesarvaliṅgasannyāse sarvaliṅgasannyāsayoḥ sarvaliṅgasannyāseṣu

Compound sarvaliṅgasannyāsa -

Adverb -sarvaliṅgasannyāsam -sarvaliṅgasannyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria