सुबन्तावली ?सर्वलिङ्गसन्न्यास

Roma

पुमान्एकद्विबहु
प्रथमासर्वलिङ्गसन्न्यासः सर्वलिङ्गसन्न्यासौ सर्वलिङ्गसन्न्यासाः
सम्बोधनम्सर्वलिङ्गसन्न्यास सर्वलिङ्गसन्न्यासौ सर्वलिङ्गसन्न्यासाः
द्वितीयासर्वलिङ्गसन्न्यासम् सर्वलिङ्गसन्न्यासौ सर्वलिङ्गसन्न्यासान्
तृतीयासर्वलिङ्गसन्न्यासेन सर्वलिङ्गसन्न्यासाभ्याम् सर्वलिङ्गसन्न्यासैः सर्वलिङ्गसन्न्यासेभिः
चतुर्थीसर्वलिङ्गसन्न्यासाय सर्वलिङ्गसन्न्यासाभ्याम् सर्वलिङ्गसन्न्यासेभ्यः
पञ्चमीसर्वलिङ्गसन्न्यासात् सर्वलिङ्गसन्न्यासाभ्याम् सर्वलिङ्गसन्न्यासेभ्यः
षष्ठीसर्वलिङ्गसन्न्यासस्य सर्वलिङ्गसन्न्यासयोः सर्वलिङ्गसन्न्यासानाम्
सप्तमीसर्वलिङ्गसन्न्यासे सर्वलिङ्गसन्न्यासयोः सर्वलिङ्गसन्न्यासेषु

समास सर्वलिङ्गसन्न्यास

अव्यय ॰सर्वलिङ्गसन्न्यासम् ॰सर्वलिङ्गसन्न्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria