Declension table of ?sarvalakṣaṇapustaka

Deva

NeuterSingularDualPlural
Nominativesarvalakṣaṇapustakam sarvalakṣaṇapustake sarvalakṣaṇapustakāni
Vocativesarvalakṣaṇapustaka sarvalakṣaṇapustake sarvalakṣaṇapustakāni
Accusativesarvalakṣaṇapustakam sarvalakṣaṇapustake sarvalakṣaṇapustakāni
Instrumentalsarvalakṣaṇapustakena sarvalakṣaṇapustakābhyām sarvalakṣaṇapustakaiḥ
Dativesarvalakṣaṇapustakāya sarvalakṣaṇapustakābhyām sarvalakṣaṇapustakebhyaḥ
Ablativesarvalakṣaṇapustakāt sarvalakṣaṇapustakābhyām sarvalakṣaṇapustakebhyaḥ
Genitivesarvalakṣaṇapustakasya sarvalakṣaṇapustakayoḥ sarvalakṣaṇapustakānām
Locativesarvalakṣaṇapustake sarvalakṣaṇapustakayoḥ sarvalakṣaṇapustakeṣu

Compound sarvalakṣaṇapustaka -

Adverb -sarvalakṣaṇapustakam -sarvalakṣaṇapustakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria