सुबन्तावली ?सर्वलक्षणपुस्तक

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वलक्षणपुस्तकम् सर्वलक्षणपुस्तके सर्वलक्षणपुस्तकानि
सम्बोधनम्सर्वलक्षणपुस्तक सर्वलक्षणपुस्तके सर्वलक्षणपुस्तकानि
द्वितीयासर्वलक्षणपुस्तकम् सर्वलक्षणपुस्तके सर्वलक्षणपुस्तकानि
तृतीयासर्वलक्षणपुस्तकेन सर्वलक्षणपुस्तकाभ्याम् सर्वलक्षणपुस्तकैः
चतुर्थीसर्वलक्षणपुस्तकाय सर्वलक्षणपुस्तकाभ्याम् सर्वलक्षणपुस्तकेभ्यः
पञ्चमीसर्वलक्षणपुस्तकात् सर्वलक्षणपुस्तकाभ्याम् सर्वलक्षणपुस्तकेभ्यः
षष्ठीसर्वलक्षणपुस्तकस्य सर्वलक्षणपुस्तकयोः सर्वलक्षणपुस्तकानाम्
सप्तमीसर्वलक्षणपुस्तके सर्वलक्षणपुस्तकयोः सर्वलक्षणपुस्तकेषु

समास सर्वलक्षणपुस्तक

अव्यय ॰सर्वलक्षणपुस्तकम् ॰सर्वलक्षणपुस्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria