Declension table of ?sarvalaghu

Deva

MasculineSingularDualPlural
Nominativesarvalaghuḥ sarvalaghū sarvalaghavaḥ
Vocativesarvalagho sarvalaghū sarvalaghavaḥ
Accusativesarvalaghum sarvalaghū sarvalaghūn
Instrumentalsarvalaghunā sarvalaghubhyām sarvalaghubhiḥ
Dativesarvalaghave sarvalaghubhyām sarvalaghubhyaḥ
Ablativesarvalaghoḥ sarvalaghubhyām sarvalaghubhyaḥ
Genitivesarvalaghoḥ sarvalaghvoḥ sarvalaghūnām
Locativesarvalaghau sarvalaghvoḥ sarvalaghuṣu

Compound sarvalaghu -

Adverb -sarvalaghu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria