सुबन्तावली ?सर्वलघु

Roma

पुमान्एकद्विबहु
प्रथमासर्वलघुः सर्वलघू सर्वलघवः
सम्बोधनम्सर्वलघो सर्वलघू सर्वलघवः
द्वितीयासर्वलघुम् सर्वलघू सर्वलघून्
तृतीयासर्वलघुना सर्वलघुभ्याम् सर्वलघुभिः
चतुर्थीसर्वलघवे सर्वलघुभ्याम् सर्वलघुभ्यः
पञ्चमीसर्वलघोः सर्वलघुभ्याम् सर्वलघुभ्यः
षष्ठीसर्वलघोः सर्वलघ्वोः सर्वलघूनाम्
सप्तमीसर्वलघौ सर्वलघ्वोः सर्वलघुषु

समास सर्वलघु

अव्यय ॰सर्वलघु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria