Declension table of ?sarvakāmagama

Deva

MasculineSingularDualPlural
Nominativesarvakāmagamaḥ sarvakāmagamau sarvakāmagamāḥ
Vocativesarvakāmagama sarvakāmagamau sarvakāmagamāḥ
Accusativesarvakāmagamam sarvakāmagamau sarvakāmagamān
Instrumentalsarvakāmagameṇa sarvakāmagamābhyām sarvakāmagamaiḥ sarvakāmagamebhiḥ
Dativesarvakāmagamāya sarvakāmagamābhyām sarvakāmagamebhyaḥ
Ablativesarvakāmagamāt sarvakāmagamābhyām sarvakāmagamebhyaḥ
Genitivesarvakāmagamasya sarvakāmagamayoḥ sarvakāmagamāṇām
Locativesarvakāmagame sarvakāmagamayoḥ sarvakāmagameṣu

Compound sarvakāmagama -

Adverb -sarvakāmagamam -sarvakāmagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria