सुबन्तावली ?सर्वकामगम

Roma

पुमान्एकद्विबहु
प्रथमासर्वकामगमः सर्वकामगमौ सर्वकामगमाः
सम्बोधनम्सर्वकामगम सर्वकामगमौ सर्वकामगमाः
द्वितीयासर्वकामगमम् सर्वकामगमौ सर्वकामगमान्
तृतीयासर्वकामगमेण सर्वकामगमाभ्याम् सर्वकामगमैः सर्वकामगमेभिः
चतुर्थीसर्वकामगमाय सर्वकामगमाभ्याम् सर्वकामगमेभ्यः
पञ्चमीसर्वकामगमात् सर्वकामगमाभ्याम् सर्वकामगमेभ्यः
षष्ठीसर्वकामगमस्य सर्वकामगमयोः सर्वकामगमाणाम्
सप्तमीसर्वकामगमे सर्वकामगमयोः सर्वकामगमेषु

समास सर्वकामगम

अव्यय ॰सर्वकामगमम् ॰सर्वकामगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria