Declension table of ?sarvakālavicārin

Deva

MasculineSingularDualPlural
Nominativesarvakālavicārī sarvakālavicāriṇau sarvakālavicāriṇaḥ
Vocativesarvakālavicārin sarvakālavicāriṇau sarvakālavicāriṇaḥ
Accusativesarvakālavicāriṇam sarvakālavicāriṇau sarvakālavicāriṇaḥ
Instrumentalsarvakālavicāriṇā sarvakālavicāribhyām sarvakālavicāribhiḥ
Dativesarvakālavicāriṇe sarvakālavicāribhyām sarvakālavicāribhyaḥ
Ablativesarvakālavicāriṇaḥ sarvakālavicāribhyām sarvakālavicāribhyaḥ
Genitivesarvakālavicāriṇaḥ sarvakālavicāriṇoḥ sarvakālavicāriṇām
Locativesarvakālavicāriṇi sarvakālavicāriṇoḥ sarvakālavicāriṣu

Compound sarvakālavicāri -

Adverb -sarvakālavicāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria