सुबन्तावली ?सर्वकालविचारिन्

Roma

पुमान्एकद्विबहु
प्रथमासर्वकालविचारी सर्वकालविचारिणौ सर्वकालविचारिणः
सम्बोधनम्सर्वकालविचारिन् सर्वकालविचारिणौ सर्वकालविचारिणः
द्वितीयासर्वकालविचारिणम् सर्वकालविचारिणौ सर्वकालविचारिणः
तृतीयासर्वकालविचारिणा सर्वकालविचारिभ्याम् सर्वकालविचारिभिः
चतुर्थीसर्वकालविचारिणे सर्वकालविचारिभ्याम् सर्वकालविचारिभ्यः
पञ्चमीसर्वकालविचारिणः सर्वकालविचारिभ्याम् सर्वकालविचारिभ्यः
षष्ठीसर्वकालविचारिणः सर्वकालविचारिणोः सर्वकालविचारिणाम्
सप्तमीसर्वकालविचारिणि सर्वकालविचारिणोः सर्वकालविचारिषु

समास सर्वकालविचारि

अव्यय ॰सर्वकालविचारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria