Declension table of ?sarvajñaviṣṇu

Deva

MasculineSingularDualPlural
Nominativesarvajñaviṣṇuḥ sarvajñaviṣṇū sarvajñaviṣṇavaḥ
Vocativesarvajñaviṣṇo sarvajñaviṣṇū sarvajñaviṣṇavaḥ
Accusativesarvajñaviṣṇum sarvajñaviṣṇū sarvajñaviṣṇūn
Instrumentalsarvajñaviṣṇunā sarvajñaviṣṇubhyām sarvajñaviṣṇubhiḥ
Dativesarvajñaviṣṇave sarvajñaviṣṇubhyām sarvajñaviṣṇubhyaḥ
Ablativesarvajñaviṣṇoḥ sarvajñaviṣṇubhyām sarvajñaviṣṇubhyaḥ
Genitivesarvajñaviṣṇoḥ sarvajñaviṣṇvoḥ sarvajñaviṣṇūnām
Locativesarvajñaviṣṇau sarvajñaviṣṇvoḥ sarvajñaviṣṇuṣu

Compound sarvajñaviṣṇu -

Adverb -sarvajñaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria