सुबन्तावली ?सर्वज्ञविष्णु

Roma

पुमान्एकद्विबहु
प्रथमासर्वज्ञविष्णुः सर्वज्ञविष्णू सर्वज्ञविष्णवः
सम्बोधनम्सर्वज्ञविष्णो सर्वज्ञविष्णू सर्वज्ञविष्णवः
द्वितीयासर्वज्ञविष्णुम् सर्वज्ञविष्णू सर्वज्ञविष्णून्
तृतीयासर्वज्ञविष्णुना सर्वज्ञविष्णुभ्याम् सर्वज्ञविष्णुभिः
चतुर्थीसर्वज्ञविष्णवे सर्वज्ञविष्णुभ्याम् सर्वज्ञविष्णुभ्यः
पञ्चमीसर्वज्ञविष्णोः सर्वज्ञविष्णुभ्याम् सर्वज्ञविष्णुभ्यः
षष्ठीसर्वज्ञविष्णोः सर्वज्ञविष्ण्वोः सर्वज्ञविष्णूनाम्
सप्तमीसर्वज्ञविष्णौ सर्वज्ञविष्ण्वोः सर्वज्ञविष्णुषु

समास सर्वज्ञविष्णु

अव्यय ॰सर्वज्ञविष्णु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria