Declension table of ?sarvajñātrī

Deva

FeminineSingularDualPlural
Nominativesarvajñātrī sarvajñātryau sarvajñātryaḥ
Vocativesarvajñātri sarvajñātryau sarvajñātryaḥ
Accusativesarvajñātrīm sarvajñātryau sarvajñātrīḥ
Instrumentalsarvajñātryā sarvajñātrībhyām sarvajñātrībhiḥ
Dativesarvajñātryai sarvajñātrībhyām sarvajñātrībhyaḥ
Ablativesarvajñātryāḥ sarvajñātrībhyām sarvajñātrībhyaḥ
Genitivesarvajñātryāḥ sarvajñātryoḥ sarvajñātrīṇām
Locativesarvajñātryām sarvajñātryoḥ sarvajñātrīṣu

Compound sarvajñātri - sarvajñātrī -

Adverb -sarvajñātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria