सुबन्तावली ?सर्वज्ञात्री

Roma

स्त्रीएकद्विबहु
प्रथमासर्वज्ञात्री सर्वज्ञात्र्यौ सर्वज्ञात्र्यः
सम्बोधनम्सर्वज्ञात्रि सर्वज्ञात्र्यौ सर्वज्ञात्र्यः
द्वितीयासर्वज्ञात्रीम् सर्वज्ञात्र्यौ सर्वज्ञात्रीः
तृतीयासर्वज्ञात्र्या सर्वज्ञात्रीभ्याम् सर्वज्ञात्रीभिः
चतुर्थीसर्वज्ञात्र्यै सर्वज्ञात्रीभ्याम् सर्वज्ञात्रीभ्यः
पञ्चमीसर्वज्ञात्र्याः सर्वज्ञात्रीभ्याम् सर्वज्ञात्रीभ्यः
षष्ठीसर्वज्ञात्र्याः सर्वज्ञात्र्योः सर्वज्ञात्रीणाम्
सप्तमीसर्वज्ञात्र्याम् सर्वज्ञात्र्योः सर्वज्ञात्रीषु

समास सर्वज्ञात्रि सर्वज्ञात्री

अव्यय ॰सर्वज्ञात्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria