Declension table of ?sarvajvarahara

Deva

MasculineSingularDualPlural
Nominativesarvajvaraharaḥ sarvajvaraharau sarvajvaraharāḥ
Vocativesarvajvarahara sarvajvaraharau sarvajvaraharāḥ
Accusativesarvajvaraharam sarvajvaraharau sarvajvaraharān
Instrumentalsarvajvarahareṇa sarvajvaraharābhyām sarvajvaraharaiḥ sarvajvaraharebhiḥ
Dativesarvajvaraharāya sarvajvaraharābhyām sarvajvaraharebhyaḥ
Ablativesarvajvaraharāt sarvajvaraharābhyām sarvajvaraharebhyaḥ
Genitivesarvajvaraharasya sarvajvaraharayoḥ sarvajvaraharāṇām
Locativesarvajvarahare sarvajvaraharayoḥ sarvajvarahareṣu

Compound sarvajvarahara -

Adverb -sarvajvaraharam -sarvajvaraharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria