सुबन्तावली ?सर्वज्वरहर

Roma

पुमान्एकद्विबहु
प्रथमासर्वज्वरहरः सर्वज्वरहरौ सर्वज्वरहराः
सम्बोधनम्सर्वज्वरहर सर्वज्वरहरौ सर्वज्वरहराः
द्वितीयासर्वज्वरहरम् सर्वज्वरहरौ सर्वज्वरहरान्
तृतीयासर्वज्वरहरेण सर्वज्वरहराभ्याम् सर्वज्वरहरैः सर्वज्वरहरेभिः
चतुर्थीसर्वज्वरहराय सर्वज्वरहराभ्याम् सर्वज्वरहरेभ्यः
पञ्चमीसर्वज्वरहरात् सर्वज्वरहराभ्याम् सर्वज्वरहरेभ्यः
षष्ठीसर्वज्वरहरस्य सर्वज्वरहरयोः सर्वज्वरहराणाम्
सप्तमीसर्वज्वरहरे सर्वज्वरहरयोः सर्वज्वरहरेषु

समास सर्वज्वरहर

अव्यय ॰सर्वज्वरहरम् ॰सर्वज्वरहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria